Declension table of ?pṛṣṭhākṣepa

Deva

MasculineSingularDualPlural
Nominativepṛṣṭhākṣepaḥ pṛṣṭhākṣepau pṛṣṭhākṣepāḥ
Vocativepṛṣṭhākṣepa pṛṣṭhākṣepau pṛṣṭhākṣepāḥ
Accusativepṛṣṭhākṣepam pṛṣṭhākṣepau pṛṣṭhākṣepān
Instrumentalpṛṣṭhākṣepeṇa pṛṣṭhākṣepābhyām pṛṣṭhākṣepaiḥ pṛṣṭhākṣepebhiḥ
Dativepṛṣṭhākṣepāya pṛṣṭhākṣepābhyām pṛṣṭhākṣepebhyaḥ
Ablativepṛṣṭhākṣepāt pṛṣṭhākṣepābhyām pṛṣṭhākṣepebhyaḥ
Genitivepṛṣṭhākṣepasya pṛṣṭhākṣepayoḥ pṛṣṭhākṣepāṇām
Locativepṛṣṭhākṣepe pṛṣṭhākṣepayoḥ pṛṣṭhākṣepeṣu

Compound pṛṣṭhākṣepa -

Adverb -pṛṣṭhākṣepam -pṛṣṭhākṣepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria