Declension table of pṛṣṭha

Deva

NeuterSingularDualPlural
Nominativepṛṣṭham pṛṣṭhe pṛṣṭhāni
Vocativepṛṣṭha pṛṣṭhe pṛṣṭhāni
Accusativepṛṣṭham pṛṣṭhe pṛṣṭhāni
Instrumentalpṛṣṭhena pṛṣṭhābhyām pṛṣṭhaiḥ
Dativepṛṣṭhāya pṛṣṭhābhyām pṛṣṭhebhyaḥ
Ablativepṛṣṭhāt pṛṣṭhābhyām pṛṣṭhebhyaḥ
Genitivepṛṣṭhasya pṛṣṭhayoḥ pṛṣṭhānām
Locativepṛṣṭhe pṛṣṭhayoḥ pṛṣṭheṣu

Compound pṛṣṭha -

Adverb -pṛṣṭham -pṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria