Declension table of ?pṛṣṭaprativacana

Deva

NeuterSingularDualPlural
Nominativepṛṣṭaprativacanam pṛṣṭaprativacane pṛṣṭaprativacanāni
Vocativepṛṣṭaprativacana pṛṣṭaprativacane pṛṣṭaprativacanāni
Accusativepṛṣṭaprativacanam pṛṣṭaprativacane pṛṣṭaprativacanāni
Instrumentalpṛṣṭaprativacanena pṛṣṭaprativacanābhyām pṛṣṭaprativacanaiḥ
Dativepṛṣṭaprativacanāya pṛṣṭaprativacanābhyām pṛṣṭaprativacanebhyaḥ
Ablativepṛṣṭaprativacanāt pṛṣṭaprativacanābhyām pṛṣṭaprativacanebhyaḥ
Genitivepṛṣṭaprativacanasya pṛṣṭaprativacanayoḥ pṛṣṭaprativacanānām
Locativepṛṣṭaprativacane pṛṣṭaprativacanayoḥ pṛṣṭaprativacaneṣu

Compound pṛṣṭaprativacana -

Adverb -pṛṣṭaprativacanam -pṛṣṭaprativacanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria