Declension table of ?pṛṣṭabandhu

Deva

MasculineSingularDualPlural
Nominativepṛṣṭabandhuḥ pṛṣṭabandhū pṛṣṭabandhavaḥ
Vocativepṛṣṭabandho pṛṣṭabandhū pṛṣṭabandhavaḥ
Accusativepṛṣṭabandhum pṛṣṭabandhū pṛṣṭabandhūn
Instrumentalpṛṣṭabandhunā pṛṣṭabandhubhyām pṛṣṭabandhubhiḥ
Dativepṛṣṭabandhave pṛṣṭabandhubhyām pṛṣṭabandhubhyaḥ
Ablativepṛṣṭabandhoḥ pṛṣṭabandhubhyām pṛṣṭabandhubhyaḥ
Genitivepṛṣṭabandhoḥ pṛṣṭabandhvoḥ pṛṣṭabandhūnām
Locativepṛṣṭabandhau pṛṣṭabandhvoḥ pṛṣṭabandhuṣu

Compound pṛṣṭabandhu -

Adverb -pṛṣṭabandhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria