Declension table of ?pṛṣṭābhidhāyin

Deva

NeuterSingularDualPlural
Nominativepṛṣṭābhidhāyi pṛṣṭābhidhāyinī pṛṣṭābhidhāyīni
Vocativepṛṣṭābhidhāyin pṛṣṭābhidhāyi pṛṣṭābhidhāyinī pṛṣṭābhidhāyīni
Accusativepṛṣṭābhidhāyi pṛṣṭābhidhāyinī pṛṣṭābhidhāyīni
Instrumentalpṛṣṭābhidhāyinā pṛṣṭābhidhāyibhyām pṛṣṭābhidhāyibhiḥ
Dativepṛṣṭābhidhāyine pṛṣṭābhidhāyibhyām pṛṣṭābhidhāyibhyaḥ
Ablativepṛṣṭābhidhāyinaḥ pṛṣṭābhidhāyibhyām pṛṣṭābhidhāyibhyaḥ
Genitivepṛṣṭābhidhāyinaḥ pṛṣṭābhidhāyinoḥ pṛṣṭābhidhāyinām
Locativepṛṣṭābhidhāyini pṛṣṭābhidhāyinoḥ pṛṣṭābhidhāyiṣu

Compound pṛṣṭābhidhāyi -

Adverb -pṛṣṭābhidhāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria