Declension table of pṛṣṭa

Deva

NeuterSingularDualPlural
Nominativepṛṣṭam pṛṣṭe pṛṣṭāni
Vocativepṛṣṭa pṛṣṭe pṛṣṭāni
Accusativepṛṣṭam pṛṣṭe pṛṣṭāni
Instrumentalpṛṣṭena pṛṣṭābhyām pṛṣṭaiḥ
Dativepṛṣṭāya pṛṣṭābhyām pṛṣṭebhyaḥ
Ablativepṛṣṭāt pṛṣṭābhyām pṛṣṭebhyaḥ
Genitivepṛṣṭasya pṛṣṭayoḥ pṛṣṭānām
Locativepṛṣṭe pṛṣṭayoḥ pṛṣṭeṣu

Compound pṛṣṭa -

Adverb -pṛṣṭam -pṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria