Declension table of pṛṣṇi

Deva

MasculineSingularDualPlural
Nominativepṛṣṇiḥ pṛṣṇī pṛṣṇayaḥ
Vocativepṛṣṇe pṛṣṇī pṛṣṇayaḥ
Accusativepṛṣṇim pṛṣṇī pṛṣṇīn
Instrumentalpṛṣṇinā pṛṣṇibhyām pṛṣṇibhiḥ
Dativepṛṣṇaye pṛṣṇibhyām pṛṣṇibhyaḥ
Ablativepṛṣṇeḥ pṛṣṇibhyām pṛṣṇibhyaḥ
Genitivepṛṣṇeḥ pṛṣṇyoḥ pṛṣṇīnām
Locativepṛṣṇau pṛṣṇyoḥ pṛṣṇiṣu

Compound pṛṣṇi -

Adverb -pṛṣṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria