Declension table of ?oma

Deva

MasculineSingularDualPlural
Nominativeomaḥ omau omāḥ
Vocativeoma omau omāḥ
Accusativeomam omau omān
Instrumentalomena omābhyām omaiḥ omebhiḥ
Dativeomāya omābhyām omebhyaḥ
Ablativeomāt omābhyām omebhyaḥ
Genitiveomasya omayoḥ omānām
Locativeome omayoḥ omeṣu

Compound oma -

Adverb -omam -omāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria