Declension table of ?okaḥsārin

Deva

MasculineSingularDualPlural
Nominativeokaḥsārī okaḥsāriṇau okaḥsāriṇaḥ
Vocativeokaḥsārin okaḥsāriṇau okaḥsāriṇaḥ
Accusativeokaḥsāriṇam okaḥsāriṇau okaḥsāriṇaḥ
Instrumentalokaḥsāriṇā okaḥsāribhyām okaḥsāribhiḥ
Dativeokaḥsāriṇe okaḥsāribhyām okaḥsāribhyaḥ
Ablativeokaḥsāriṇaḥ okaḥsāribhyām okaḥsāribhyaḥ
Genitiveokaḥsāriṇaḥ okaḥsāriṇoḥ okaḥsāriṇām
Locativeokaḥsāriṇi okaḥsāriṇoḥ okaḥsāriṣu

Compound okaḥsāri -

Adverb -okaḥsāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria