Declension table of ?okaḥsāriṇī

Deva

FeminineSingularDualPlural
Nominativeokaḥsāriṇī okaḥsāriṇyau okaḥsāriṇyaḥ
Vocativeokaḥsāriṇi okaḥsāriṇyau okaḥsāriṇyaḥ
Accusativeokaḥsāriṇīm okaḥsāriṇyau okaḥsāriṇīḥ
Instrumentalokaḥsāriṇyā okaḥsāriṇībhyām okaḥsāriṇībhiḥ
Dativeokaḥsāriṇyai okaḥsāriṇībhyām okaḥsāriṇībhyaḥ
Ablativeokaḥsāriṇyāḥ okaḥsāriṇībhyām okaḥsāriṇībhyaḥ
Genitiveokaḥsāriṇyāḥ okaḥsāriṇyoḥ okaḥsāriṇīnām
Locativeokaḥsāriṇyām okaḥsāriṇyoḥ okaḥsāriṇīṣu

Compound okaḥsāriṇi - okaḥsāriṇī -

Adverb -okaḥsāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria