Declension table of ?ojodātamā

Deva

FeminineSingularDualPlural
Nominativeojodātamā ojodātame ojodātamāḥ
Vocativeojodātame ojodātame ojodātamāḥ
Accusativeojodātamām ojodātame ojodātamāḥ
Instrumentalojodātamayā ojodātamābhyām ojodātamābhiḥ
Dativeojodātamāyai ojodātamābhyām ojodātamābhyaḥ
Ablativeojodātamāyāḥ ojodātamābhyām ojodātamābhyaḥ
Genitiveojodātamāyāḥ ojodātamayoḥ ojodātamānām
Locativeojodātamāyām ojodātamayoḥ ojodātamāsu

Adverb -ojodātamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria