Declension table of ?ojasvat

Deva

NeuterSingularDualPlural
Nominativeojasvat ojasvantī ojasvatī ojasvanti
Vocativeojasvat ojasvantī ojasvatī ojasvanti
Accusativeojasvat ojasvantī ojasvatī ojasvanti
Instrumentalojasvatā ojasvadbhyām ojasvadbhiḥ
Dativeojasvate ojasvadbhyām ojasvadbhyaḥ
Ablativeojasvataḥ ojasvadbhyām ojasvadbhyaḥ
Genitiveojasvataḥ ojasvatoḥ ojasvatām
Locativeojasvati ojasvatoḥ ojasvatsu

Adverb -ojasvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria