Declension table of ?ojastara

Deva

NeuterSingularDualPlural
Nominativeojastaram ojastare ojastarāṇi
Vocativeojastara ojastare ojastarāṇi
Accusativeojastaram ojastare ojastarāṇi
Instrumentalojastareṇa ojastarābhyām ojastaraiḥ
Dativeojastarāya ojastarābhyām ojastarebhyaḥ
Ablativeojastarāt ojastarābhyām ojastarebhyaḥ
Genitiveojastarasya ojastarayoḥ ojastarāṇām
Locativeojastare ojastarayoḥ ojastareṣu

Compound ojastara -

Adverb -ojastaram -ojastarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria