Declension table of ?oja

Deva

MasculineSingularDualPlural
Nominativeojaḥ ojau ojāḥ
Vocativeoja ojau ojāḥ
Accusativeojam ojau ojān
Instrumentalojena ojābhyām ojaiḥ ojebhiḥ
Dativeojāya ojābhyām ojebhyaḥ
Ablativeojāt ojābhyām ojebhyaḥ
Genitiveojasya ojayoḥ ojānām
Locativeoje ojayoḥ ojeṣu

Compound oja -

Adverb -ojam -ojāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria