Declension table of ?ohabrahman

Deva

MasculineSingularDualPlural
Nominativeohabrahmā ohabrahmāṇau ohabrahmāṇaḥ
Vocativeohabrahman ohabrahmāṇau ohabrahmāṇaḥ
Accusativeohabrahmāṇam ohabrahmāṇau ohabrahmaṇaḥ
Instrumentalohabrahmaṇā ohabrahmabhyām ohabrahmabhiḥ
Dativeohabrahmaṇe ohabrahmabhyām ohabrahmabhyaḥ
Ablativeohabrahmaṇaḥ ohabrahmabhyām ohabrahmabhyaḥ
Genitiveohabrahmaṇaḥ ohabrahmaṇoḥ ohabrahmaṇām
Locativeohabrahmaṇi ohabrahmaṇoḥ ohabrahmasu

Compound ohabrahma -

Adverb -ohabrahmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria