Declension table of ?odatī

Deva

FeminineSingularDualPlural
Nominativeodatī odatyau odatyaḥ
Vocativeodati odatyau odatyaḥ
Accusativeodatīm odatyau odatīḥ
Instrumentalodatyā odatībhyām odatībhiḥ
Dativeodatyai odatībhyām odatībhyaḥ
Ablativeodatyāḥ odatībhyām odatībhyaḥ
Genitiveodatyāḥ odatyoḥ odatīnām
Locativeodatyām odatyoḥ odatīṣu

Compound odati - odatī -

Adverb -odati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria