Declension table of ?oṣiṣṭhadāvanā

Deva

FeminineSingularDualPlural
Nominativeoṣiṣṭhadāvanā oṣiṣṭhadāvane oṣiṣṭhadāvanāḥ
Vocativeoṣiṣṭhadāvane oṣiṣṭhadāvane oṣiṣṭhadāvanāḥ
Accusativeoṣiṣṭhadāvanām oṣiṣṭhadāvane oṣiṣṭhadāvanāḥ
Instrumentaloṣiṣṭhadāvanayā oṣiṣṭhadāvanābhyām oṣiṣṭhadāvanābhiḥ
Dativeoṣiṣṭhadāvanāyai oṣiṣṭhadāvanābhyām oṣiṣṭhadāvanābhyaḥ
Ablativeoṣiṣṭhadāvanāyāḥ oṣiṣṭhadāvanābhyām oṣiṣṭhadāvanābhyaḥ
Genitiveoṣiṣṭhadāvanāyāḥ oṣiṣṭhadāvanayoḥ oṣiṣṭhadāvanānām
Locativeoṣiṣṭhadāvanāyām oṣiṣṭhadāvanayoḥ oṣiṣṭhadāvanāsu

Adverb -oṣiṣṭhadāvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria