Declension table of ?oṣiṣṭhadāvan

Deva

MasculineSingularDualPlural
Nominativeoṣiṣṭhadāvā oṣiṣṭhadāvānau oṣiṣṭhadāvānaḥ
Vocativeoṣiṣṭhadāvan oṣiṣṭhadāvānau oṣiṣṭhadāvānaḥ
Accusativeoṣiṣṭhadāvānam oṣiṣṭhadāvānau oṣiṣṭhadāvnaḥ
Instrumentaloṣiṣṭhadāvnā oṣiṣṭhadāvabhyām oṣiṣṭhadāvabhiḥ
Dativeoṣiṣṭhadāvne oṣiṣṭhadāvabhyām oṣiṣṭhadāvabhyaḥ
Ablativeoṣiṣṭhadāvnaḥ oṣiṣṭhadāvabhyām oṣiṣṭhadāvabhyaḥ
Genitiveoṣiṣṭhadāvnaḥ oṣiṣṭhadāvnoḥ oṣiṣṭhadāvnām
Locativeoṣiṣṭhadāvni oṣiṣṭhadāvani oṣiṣṭhadāvnoḥ oṣiṣṭhadāvasu

Compound oṣiṣṭhadāva -

Adverb -oṣiṣṭhadāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria