Declension table of ?oṣiṣṭha

Deva

NeuterSingularDualPlural
Nominativeoṣiṣṭham oṣiṣṭhe oṣiṣṭhāni
Vocativeoṣiṣṭha oṣiṣṭhe oṣiṣṭhāni
Accusativeoṣiṣṭham oṣiṣṭhe oṣiṣṭhāni
Instrumentaloṣiṣṭhena oṣiṣṭhābhyām oṣiṣṭhaiḥ
Dativeoṣiṣṭhāya oṣiṣṭhābhyām oṣiṣṭhebhyaḥ
Ablativeoṣiṣṭhāt oṣiṣṭhābhyām oṣiṣṭhebhyaḥ
Genitiveoṣiṣṭhasya oṣiṣṭhayoḥ oṣiṣṭhānām
Locativeoṣiṣṭhe oṣiṣṭhayoḥ oṣiṣṭheṣu

Compound oṣiṣṭha -

Adverb -oṣiṣṭham -oṣiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria