Declension table of ?oṣadhyanuvāka

Deva

MasculineSingularDualPlural
Nominativeoṣadhyanuvākaḥ oṣadhyanuvākau oṣadhyanuvākāḥ
Vocativeoṣadhyanuvāka oṣadhyanuvākau oṣadhyanuvākāḥ
Accusativeoṣadhyanuvākam oṣadhyanuvākau oṣadhyanuvākān
Instrumentaloṣadhyanuvākena oṣadhyanuvākābhyām oṣadhyanuvākaiḥ oṣadhyanuvākebhiḥ
Dativeoṣadhyanuvākāya oṣadhyanuvākābhyām oṣadhyanuvākebhyaḥ
Ablativeoṣadhyanuvākāt oṣadhyanuvākābhyām oṣadhyanuvākebhyaḥ
Genitiveoṣadhyanuvākasya oṣadhyanuvākayoḥ oṣadhyanuvākānām
Locativeoṣadhyanuvāke oṣadhyanuvākayoḥ oṣadhyanuvākeṣu

Compound oṣadhyanuvāka -

Adverb -oṣadhyanuvākam -oṣadhyanuvākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria