Declension table of ?oṣadhivallabha

Deva

MasculineSingularDualPlural
Nominativeoṣadhivallabhaḥ oṣadhivallabhau oṣadhivallabhāḥ
Vocativeoṣadhivallabha oṣadhivallabhau oṣadhivallabhāḥ
Accusativeoṣadhivallabham oṣadhivallabhau oṣadhivallabhān
Instrumentaloṣadhivallabhena oṣadhivallabhābhyām oṣadhivallabhaiḥ oṣadhivallabhebhiḥ
Dativeoṣadhivallabhāya oṣadhivallabhābhyām oṣadhivallabhebhyaḥ
Ablativeoṣadhivallabhāt oṣadhivallabhābhyām oṣadhivallabhebhyaḥ
Genitiveoṣadhivallabhasya oṣadhivallabhayoḥ oṣadhivallabhānām
Locativeoṣadhivallabhe oṣadhivallabhayoḥ oṣadhivallabheṣu

Compound oṣadhivallabha -

Adverb -oṣadhivallabham -oṣadhivallabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria