Declension table of ?oṣadhināmāvalī

Deva

FeminineSingularDualPlural
Nominativeoṣadhināmāvalī oṣadhināmāvalyau oṣadhināmāvalyaḥ
Vocativeoṣadhināmāvali oṣadhināmāvalyau oṣadhināmāvalyaḥ
Accusativeoṣadhināmāvalīm oṣadhināmāvalyau oṣadhināmāvalīḥ
Instrumentaloṣadhināmāvalyā oṣadhināmāvalībhyām oṣadhināmāvalībhiḥ
Dativeoṣadhināmāvalyai oṣadhināmāvalībhyām oṣadhināmāvalībhyaḥ
Ablativeoṣadhināmāvalyāḥ oṣadhināmāvalībhyām oṣadhināmāvalībhyaḥ
Genitiveoṣadhināmāvalyāḥ oṣadhināmāvalyoḥ oṣadhināmāvalīnām
Locativeoṣadhināmāvalyām oṣadhināmāvalyoḥ oṣadhināmāvalīṣu

Compound oṣadhināmāvali - oṣadhināmāvalī -

Adverb -oṣadhināmāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria