Declension table of ?oṣadhiloka

Deva

MasculineSingularDualPlural
Nominativeoṣadhilokaḥ oṣadhilokau oṣadhilokāḥ
Vocativeoṣadhiloka oṣadhilokau oṣadhilokāḥ
Accusativeoṣadhilokam oṣadhilokau oṣadhilokān
Instrumentaloṣadhilokena oṣadhilokābhyām oṣadhilokaiḥ oṣadhilokebhiḥ
Dativeoṣadhilokāya oṣadhilokābhyām oṣadhilokebhyaḥ
Ablativeoṣadhilokāt oṣadhilokābhyām oṣadhilokebhyaḥ
Genitiveoṣadhilokasya oṣadhilokayoḥ oṣadhilokānām
Locativeoṣadhiloke oṣadhilokayoḥ oṣadhilokeṣu

Compound oṣadhiloka -

Adverb -oṣadhilokam -oṣadhilokāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria