Declension table of ?oṣadhijā

Deva

FeminineSingularDualPlural
Nominativeoṣadhijā oṣadhije oṣadhijāḥ
Vocativeoṣadhije oṣadhije oṣadhijāḥ
Accusativeoṣadhijām oṣadhije oṣadhijāḥ
Instrumentaloṣadhijayā oṣadhijābhyām oṣadhijābhiḥ
Dativeoṣadhijāyai oṣadhijābhyām oṣadhijābhyaḥ
Ablativeoṣadhijāyāḥ oṣadhijābhyām oṣadhijābhyaḥ
Genitiveoṣadhijāyāḥ oṣadhijayoḥ oṣadhijānām
Locativeoṣadhijāyām oṣadhijayoḥ oṣadhijāsu

Adverb -oṣadhijam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria