Declension table of ?oṣadhija

Deva

NeuterSingularDualPlural
Nominativeoṣadhijam oṣadhije oṣadhijāni
Vocativeoṣadhija oṣadhije oṣadhijāni
Accusativeoṣadhijam oṣadhije oṣadhijāni
Instrumentaloṣadhijena oṣadhijābhyām oṣadhijaiḥ
Dativeoṣadhijāya oṣadhijābhyām oṣadhijebhyaḥ
Ablativeoṣadhijāt oṣadhijābhyām oṣadhijebhyaḥ
Genitiveoṣadhijasya oṣadhijayoḥ oṣadhijānām
Locativeoṣadhije oṣadhijayoḥ oṣadhijeṣu

Compound oṣadhija -

Adverb -oṣadhijam -oṣadhijāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria