Declension table of ?oṣadhītvara

Deva

MasculineSingularDualPlural
Nominativeoṣadhītvaraḥ oṣadhītvarau oṣadhītvarāḥ
Vocativeoṣadhītvara oṣadhītvarau oṣadhītvarāḥ
Accusativeoṣadhītvaram oṣadhītvarau oṣadhītvarān
Instrumentaloṣadhītvareṇa oṣadhītvarābhyām oṣadhītvaraiḥ oṣadhītvarebhiḥ
Dativeoṣadhītvarāya oṣadhītvarābhyām oṣadhītvarebhyaḥ
Ablativeoṣadhītvarāt oṣadhītvarābhyām oṣadhītvarebhyaḥ
Genitiveoṣadhītvarasya oṣadhītvarayoḥ oṣadhītvarāṇām
Locativeoṣadhītvare oṣadhītvarayoḥ oṣadhītvareṣu

Compound oṣadhītvara -

Adverb -oṣadhītvaram -oṣadhītvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria