Declension table of ?oṣadhīsūkta

Deva

NeuterSingularDualPlural
Nominativeoṣadhīsūktam oṣadhīsūkte oṣadhīsūktāni
Vocativeoṣadhīsūkta oṣadhīsūkte oṣadhīsūktāni
Accusativeoṣadhīsūktam oṣadhīsūkte oṣadhīsūktāni
Instrumentaloṣadhīsūktena oṣadhīsūktābhyām oṣadhīsūktaiḥ
Dativeoṣadhīsūktāya oṣadhīsūktābhyām oṣadhīsūktebhyaḥ
Ablativeoṣadhīsūktāt oṣadhīsūktābhyām oṣadhīsūktebhyaḥ
Genitiveoṣadhīsūktasya oṣadhīsūktayoḥ oṣadhīsūktānām
Locativeoṣadhīsūkte oṣadhīsūktayoḥ oṣadhīsūkteṣu

Compound oṣadhīsūkta -

Adverb -oṣadhīsūktam -oṣadhīsūktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria