Declension table of ?oṣadhīsaṃśitā

Deva

FeminineSingularDualPlural
Nominativeoṣadhīsaṃśitā oṣadhīsaṃśite oṣadhīsaṃśitāḥ
Vocativeoṣadhīsaṃśite oṣadhīsaṃśite oṣadhīsaṃśitāḥ
Accusativeoṣadhīsaṃśitām oṣadhīsaṃśite oṣadhīsaṃśitāḥ
Instrumentaloṣadhīsaṃśitayā oṣadhīsaṃśitābhyām oṣadhīsaṃśitābhiḥ
Dativeoṣadhīsaṃśitāyai oṣadhīsaṃśitābhyām oṣadhīsaṃśitābhyaḥ
Ablativeoṣadhīsaṃśitāyāḥ oṣadhīsaṃśitābhyām oṣadhīsaṃśitābhyaḥ
Genitiveoṣadhīsaṃśitāyāḥ oṣadhīsaṃśitayoḥ oṣadhīsaṃśitānām
Locativeoṣadhīsaṃśitāyām oṣadhīsaṃśitayoḥ oṣadhīsaṃśitāsu

Adverb -oṣadhīsaṃśitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria