Declension table of ?oṣadhīsaṃśita

Deva

MasculineSingularDualPlural
Nominativeoṣadhīsaṃśitaḥ oṣadhīsaṃśitau oṣadhīsaṃśitāḥ
Vocativeoṣadhīsaṃśita oṣadhīsaṃśitau oṣadhīsaṃśitāḥ
Accusativeoṣadhīsaṃśitam oṣadhīsaṃśitau oṣadhīsaṃśitān
Instrumentaloṣadhīsaṃśitena oṣadhīsaṃśitābhyām oṣadhīsaṃśitaiḥ oṣadhīsaṃśitebhiḥ
Dativeoṣadhīsaṃśitāya oṣadhīsaṃśitābhyām oṣadhīsaṃśitebhyaḥ
Ablativeoṣadhīsaṃśitāt oṣadhīsaṃśitābhyām oṣadhīsaṃśitebhyaḥ
Genitiveoṣadhīsaṃśitasya oṣadhīsaṃśitayoḥ oṣadhīsaṃśitānām
Locativeoṣadhīsaṃśite oṣadhīsaṃśitayoḥ oṣadhīsaṃśiteṣu

Compound oṣadhīsaṃśita -

Adverb -oṣadhīsaṃśitam -oṣadhīsaṃśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria