Declension table of ?oṣadhīpati

Deva

MasculineSingularDualPlural
Nominativeoṣadhīpatiḥ oṣadhīpatī oṣadhīpatayaḥ
Vocativeoṣadhīpate oṣadhīpatī oṣadhīpatayaḥ
Accusativeoṣadhīpatim oṣadhīpatī oṣadhīpatīn
Instrumentaloṣadhīpatinā oṣadhīpatibhyām oṣadhīpatibhiḥ
Dativeoṣadhīpataye oṣadhīpatibhyām oṣadhīpatibhyaḥ
Ablativeoṣadhīpateḥ oṣadhīpatibhyām oṣadhīpatibhyaḥ
Genitiveoṣadhīpateḥ oṣadhīpatyoḥ oṣadhīpatīnām
Locativeoṣadhīpatau oṣadhīpatyoḥ oṣadhīpatiṣu

Compound oṣadhīpati -

Adverb -oṣadhīpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria