Declension table of ?oṣadhīmat

Deva

NeuterSingularDualPlural
Nominativeoṣadhīmat oṣadhīmantī oṣadhīmatī oṣadhīmanti
Vocativeoṣadhīmat oṣadhīmantī oṣadhīmatī oṣadhīmanti
Accusativeoṣadhīmat oṣadhīmantī oṣadhīmatī oṣadhīmanti
Instrumentaloṣadhīmatā oṣadhīmadbhyām oṣadhīmadbhiḥ
Dativeoṣadhīmate oṣadhīmadbhyām oṣadhīmadbhyaḥ
Ablativeoṣadhīmataḥ oṣadhīmadbhyām oṣadhīmadbhyaḥ
Genitiveoṣadhīmataḥ oṣadhīmatoḥ oṣadhīmatām
Locativeoṣadhīmati oṣadhīmatoḥ oṣadhīmatsu

Adverb -oṣadhīmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria