Declension table of ?oṣadhīmat

Deva

MasculineSingularDualPlural
Nominativeoṣadhīmān oṣadhīmantau oṣadhīmantaḥ
Vocativeoṣadhīman oṣadhīmantau oṣadhīmantaḥ
Accusativeoṣadhīmantam oṣadhīmantau oṣadhīmataḥ
Instrumentaloṣadhīmatā oṣadhīmadbhyām oṣadhīmadbhiḥ
Dativeoṣadhīmate oṣadhīmadbhyām oṣadhīmadbhyaḥ
Ablativeoṣadhīmataḥ oṣadhīmadbhyām oṣadhīmadbhyaḥ
Genitiveoṣadhīmataḥ oṣadhīmatoḥ oṣadhīmatām
Locativeoṣadhīmati oṣadhīmatoḥ oṣadhīmatsu

Compound oṣadhīmat -

Adverb -oṣadhīmantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria