Declension table of ?oṣadhigarbha

Deva

MasculineSingularDualPlural
Nominativeoṣadhigarbhaḥ oṣadhigarbhau oṣadhigarbhāḥ
Vocativeoṣadhigarbha oṣadhigarbhau oṣadhigarbhāḥ
Accusativeoṣadhigarbham oṣadhigarbhau oṣadhigarbhān
Instrumentaloṣadhigarbheṇa oṣadhigarbhābhyām oṣadhigarbhaiḥ oṣadhigarbhebhiḥ
Dativeoṣadhigarbhāya oṣadhigarbhābhyām oṣadhigarbhebhyaḥ
Ablativeoṣadhigarbhāt oṣadhigarbhābhyām oṣadhigarbhebhyaḥ
Genitiveoṣadhigarbhasya oṣadhigarbhayoḥ oṣadhigarbhāṇām
Locativeoṣadhigarbhe oṣadhigarbhayoḥ oṣadhigarbheṣu

Compound oṣadhigarbha -

Adverb -oṣadhigarbham -oṣadhigarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria