Declension table of ?oṣadāvanā

Deva

FeminineSingularDualPlural
Nominativeoṣadāvanā oṣadāvane oṣadāvanāḥ
Vocativeoṣadāvane oṣadāvane oṣadāvanāḥ
Accusativeoṣadāvanām oṣadāvane oṣadāvanāḥ
Instrumentaloṣadāvanayā oṣadāvanābhyām oṣadāvanābhiḥ
Dativeoṣadāvanāyai oṣadāvanābhyām oṣadāvanābhyaḥ
Ablativeoṣadāvanāyāḥ oṣadāvanābhyām oṣadāvanābhyaḥ
Genitiveoṣadāvanāyāḥ oṣadāvanayoḥ oṣadāvanānām
Locativeoṣadāvanāyām oṣadāvanayoḥ oṣadāvanāsu

Adverb -oṣadāvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria