Declension table of ?oṣṭhyasthāna

Deva

NeuterSingularDualPlural
Nominativeoṣṭhyasthānam oṣṭhyasthāne oṣṭhyasthānāni
Vocativeoṣṭhyasthāna oṣṭhyasthāne oṣṭhyasthānāni
Accusativeoṣṭhyasthānam oṣṭhyasthāne oṣṭhyasthānāni
Instrumentaloṣṭhyasthānena oṣṭhyasthānābhyām oṣṭhyasthānaiḥ
Dativeoṣṭhyasthānāya oṣṭhyasthānābhyām oṣṭhyasthānebhyaḥ
Ablativeoṣṭhyasthānāt oṣṭhyasthānābhyām oṣṭhyasthānebhyaḥ
Genitiveoṣṭhyasthānasya oṣṭhyasthānayoḥ oṣṭhyasthānānām
Locativeoṣṭhyasthāne oṣṭhyasthānayoḥ oṣṭhyasthāneṣu

Compound oṣṭhyasthāna -

Adverb -oṣṭhyasthānam -oṣṭhyasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria