Declension table of ?oṣṭhaśataka

Deva

NeuterSingularDualPlural
Nominativeoṣṭhaśatakam oṣṭhaśatake oṣṭhaśatakāni
Vocativeoṣṭhaśataka oṣṭhaśatake oṣṭhaśatakāni
Accusativeoṣṭhaśatakam oṣṭhaśatake oṣṭhaśatakāni
Instrumentaloṣṭhaśatakena oṣṭhaśatakābhyām oṣṭhaśatakaiḥ
Dativeoṣṭhaśatakāya oṣṭhaśatakābhyām oṣṭhaśatakebhyaḥ
Ablativeoṣṭhaśatakāt oṣṭhaśatakābhyām oṣṭhaśatakebhyaḥ
Genitiveoṣṭhaśatakasya oṣṭhaśatakayoḥ oṣṭhaśatakānām
Locativeoṣṭhaśatake oṣṭhaśatakayoḥ oṣṭhaśatakeṣu

Compound oṣṭhaśataka -

Adverb -oṣṭhaśatakam -oṣṭhaśatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria