Declension table of ?oṣṭharoga

Deva

MasculineSingularDualPlural
Nominativeoṣṭharogaḥ oṣṭharogau oṣṭharogāḥ
Vocativeoṣṭharoga oṣṭharogau oṣṭharogāḥ
Accusativeoṣṭharogam oṣṭharogau oṣṭharogān
Instrumentaloṣṭharogeṇa oṣṭharogābhyām oṣṭharogaiḥ oṣṭharogebhiḥ
Dativeoṣṭharogāya oṣṭharogābhyām oṣṭharogebhyaḥ
Ablativeoṣṭharogāt oṣṭharogābhyām oṣṭharogebhyaḥ
Genitiveoṣṭharogasya oṣṭharogayoḥ oṣṭharogāṇām
Locativeoṣṭharoge oṣṭharogayoḥ oṣṭharogeṣu

Compound oṣṭharoga -

Adverb -oṣṭharogam -oṣṭharogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria