Declension table of ?oṣṭhaprakopa

Deva

MasculineSingularDualPlural
Nominativeoṣṭhaprakopaḥ oṣṭhaprakopau oṣṭhaprakopāḥ
Vocativeoṣṭhaprakopa oṣṭhaprakopau oṣṭhaprakopāḥ
Accusativeoṣṭhaprakopam oṣṭhaprakopau oṣṭhaprakopān
Instrumentaloṣṭhaprakopeṇa oṣṭhaprakopābhyām oṣṭhaprakopaiḥ oṣṭhaprakopebhiḥ
Dativeoṣṭhaprakopāya oṣṭhaprakopābhyām oṣṭhaprakopebhyaḥ
Ablativeoṣṭhaprakopāt oṣṭhaprakopābhyām oṣṭhaprakopebhyaḥ
Genitiveoṣṭhaprakopasya oṣṭhaprakopayoḥ oṣṭhaprakopāṇām
Locativeoṣṭhaprakope oṣṭhaprakopayoḥ oṣṭhaprakopeṣu

Compound oṣṭhaprakopa -

Adverb -oṣṭhaprakopam -oṣṭhaprakopāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria