Declension table of ?oṣṭhaphalā

Deva

FeminineSingularDualPlural
Nominativeoṣṭhaphalā oṣṭhaphale oṣṭhaphalāḥ
Vocativeoṣṭhaphale oṣṭhaphale oṣṭhaphalāḥ
Accusativeoṣṭhaphalām oṣṭhaphale oṣṭhaphalāḥ
Instrumentaloṣṭhaphalayā oṣṭhaphalābhyām oṣṭhaphalābhiḥ
Dativeoṣṭhaphalāyai oṣṭhaphalābhyām oṣṭhaphalābhyaḥ
Ablativeoṣṭhaphalāyāḥ oṣṭhaphalābhyām oṣṭhaphalābhyaḥ
Genitiveoṣṭhaphalāyāḥ oṣṭhaphalayoḥ oṣṭhaphalānām
Locativeoṣṭhaphalāyām oṣṭhaphalayoḥ oṣṭhaphalāsu

Adverb -oṣṭhaphalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria