Declension table of ?oṣṭhakopa

Deva

MasculineSingularDualPlural
Nominativeoṣṭhakopaḥ oṣṭhakopau oṣṭhakopāḥ
Vocativeoṣṭhakopa oṣṭhakopau oṣṭhakopāḥ
Accusativeoṣṭhakopam oṣṭhakopau oṣṭhakopān
Instrumentaloṣṭhakopena oṣṭhakopābhyām oṣṭhakopaiḥ oṣṭhakopebhiḥ
Dativeoṣṭhakopāya oṣṭhakopābhyām oṣṭhakopebhyaḥ
Ablativeoṣṭhakopāt oṣṭhakopābhyām oṣṭhakopebhyaḥ
Genitiveoṣṭhakopasya oṣṭhakopayoḥ oṣṭhakopānām
Locativeoṣṭhakope oṣṭhakopayoḥ oṣṭhakopeṣu

Compound oṣṭhakopa -

Adverb -oṣṭhakopam -oṣṭhakopāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria