Declension table of ?oṣṭhajāha

Deva

NeuterSingularDualPlural
Nominativeoṣṭhajāham oṣṭhajāhe oṣṭhajāhāni
Vocativeoṣṭhajāha oṣṭhajāhe oṣṭhajāhāni
Accusativeoṣṭhajāham oṣṭhajāhe oṣṭhajāhāni
Instrumentaloṣṭhajāhena oṣṭhajāhābhyām oṣṭhajāhaiḥ
Dativeoṣṭhajāhāya oṣṭhajāhābhyām oṣṭhajāhebhyaḥ
Ablativeoṣṭhajāhāt oṣṭhajāhābhyām oṣṭhajāhebhyaḥ
Genitiveoṣṭhajāhasya oṣṭhajāhayoḥ oṣṭhajāhānām
Locativeoṣṭhajāhe oṣṭhajāhayoḥ oṣṭhajāheṣu

Compound oṣṭhajāha -

Adverb -oṣṭhajāham -oṣṭhajāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria