Declension table of ?oṣṭhāpidhānā

Deva

FeminineSingularDualPlural
Nominativeoṣṭhāpidhānā oṣṭhāpidhāne oṣṭhāpidhānāḥ
Vocativeoṣṭhāpidhāne oṣṭhāpidhāne oṣṭhāpidhānāḥ
Accusativeoṣṭhāpidhānām oṣṭhāpidhāne oṣṭhāpidhānāḥ
Instrumentaloṣṭhāpidhānayā oṣṭhāpidhānābhyām oṣṭhāpidhānābhiḥ
Dativeoṣṭhāpidhānāyai oṣṭhāpidhānābhyām oṣṭhāpidhānābhyaḥ
Ablativeoṣṭhāpidhānāyāḥ oṣṭhāpidhānābhyām oṣṭhāpidhānābhyaḥ
Genitiveoṣṭhāpidhānāyāḥ oṣṭhāpidhānayoḥ oṣṭhāpidhānānām
Locativeoṣṭhāpidhānāyām oṣṭhāpidhānayoḥ oṣṭhāpidhānāsu

Adverb -oṣṭhāpidhānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria