Declension table of ?oṣṭhāpidhāna

Deva

NeuterSingularDualPlural
Nominativeoṣṭhāpidhānam oṣṭhāpidhāne oṣṭhāpidhānāni
Vocativeoṣṭhāpidhāna oṣṭhāpidhāne oṣṭhāpidhānāni
Accusativeoṣṭhāpidhānam oṣṭhāpidhāne oṣṭhāpidhānāni
Instrumentaloṣṭhāpidhānena oṣṭhāpidhānābhyām oṣṭhāpidhānaiḥ
Dativeoṣṭhāpidhānāya oṣṭhāpidhānābhyām oṣṭhāpidhānebhyaḥ
Ablativeoṣṭhāpidhānāt oṣṭhāpidhānābhyām oṣṭhāpidhānebhyaḥ
Genitiveoṣṭhāpidhānasya oṣṭhāpidhānayoḥ oṣṭhāpidhānānām
Locativeoṣṭhāpidhāne oṣṭhāpidhānayoḥ oṣṭhāpidhāneṣu

Compound oṣṭhāpidhāna -

Adverb -oṣṭhāpidhānam -oṣṭhāpidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria