Declension table of ?oṣṭhādhara

Deva

MasculineSingularDualPlural
Nominativeoṣṭhādharaḥ oṣṭhādharau oṣṭhādharāḥ
Vocativeoṣṭhādhara oṣṭhādharau oṣṭhādharāḥ
Accusativeoṣṭhādharam oṣṭhādharau oṣṭhādharān
Instrumentaloṣṭhādhareṇa oṣṭhādharābhyām oṣṭhādharaiḥ oṣṭhādharebhiḥ
Dativeoṣṭhādharāya oṣṭhādharābhyām oṣṭhādharebhyaḥ
Ablativeoṣṭhādharāt oṣṭhādharābhyām oṣṭhādharebhyaḥ
Genitiveoṣṭhādharasya oṣṭhādharayoḥ oṣṭhādharāṇām
Locativeoṣṭhādhare oṣṭhādharayoḥ oṣṭhādhareṣu

Compound oṣṭhādhara -

Adverb -oṣṭhādharam -oṣṭhādharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria