Declension table of oṣṭha

Deva

MasculineSingularDualPlural
Nominativeoṣṭhaḥ oṣṭhau oṣṭhāḥ
Vocativeoṣṭha oṣṭhau oṣṭhāḥ
Accusativeoṣṭham oṣṭhau oṣṭhān
Instrumentaloṣṭhena oṣṭhābhyām oṣṭhaiḥ oṣṭhebhiḥ
Dativeoṣṭhāya oṣṭhābhyām oṣṭhebhyaḥ
Ablativeoṣṭhāt oṣṭhābhyām oṣṭhebhyaḥ
Genitiveoṣṭhasya oṣṭhayoḥ oṣṭhānām
Locativeoṣṭhe oṣṭhayoḥ oṣṭheṣu

Compound oṣṭha -

Adverb -oṣṭham -oṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria