Declension table of ?oṅkāratīrtha

Deva

NeuterSingularDualPlural
Nominativeoṅkāratīrtham oṅkāratīrthe oṅkāratīrthāni
Vocativeoṅkāratīrtha oṅkāratīrthe oṅkāratīrthāni
Accusativeoṅkāratīrtham oṅkāratīrthe oṅkāratīrthāni
Instrumentaloṅkāratīrthena oṅkāratīrthābhyām oṅkāratīrthaiḥ
Dativeoṅkāratīrthāya oṅkāratīrthābhyām oṅkāratīrthebhyaḥ
Ablativeoṅkāratīrthāt oṅkāratīrthābhyām oṅkāratīrthebhyaḥ
Genitiveoṅkāratīrthasya oṅkāratīrthayoḥ oṅkāratīrthānām
Locativeoṅkāratīrthe oṅkāratīrthayoḥ oṅkāratīrtheṣu

Compound oṅkāratīrtha -

Adverb -oṅkāratīrtham -oṅkāratīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria