Declension table of ?oḍrapuṣpa

Deva

NeuterSingularDualPlural
Nominativeoḍrapuṣpam oḍrapuṣpe oḍrapuṣpāṇi
Vocativeoḍrapuṣpa oḍrapuṣpe oḍrapuṣpāṇi
Accusativeoḍrapuṣpam oḍrapuṣpe oḍrapuṣpāṇi
Instrumentaloḍrapuṣpeṇa oḍrapuṣpābhyām oḍrapuṣpaiḥ
Dativeoḍrapuṣpāya oḍrapuṣpābhyām oḍrapuṣpebhyaḥ
Ablativeoḍrapuṣpāt oḍrapuṣpābhyām oḍrapuṣpebhyaḥ
Genitiveoḍrapuṣpasya oḍrapuṣpayoḥ oḍrapuṣpāṇām
Locativeoḍrapuṣpe oḍrapuṣpayoḥ oḍrapuṣpeṣu

Compound oḍrapuṣpa -

Adverb -oḍrapuṣpam -oḍrapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria