Declension table of ?oḍha

Deva

NeuterSingularDualPlural
Nominativeoḍham oḍhe oḍhāni
Vocativeoḍha oḍhe oḍhāni
Accusativeoḍham oḍhe oḍhāni
Instrumentaloḍhena oḍhābhyām oḍhaiḥ
Dativeoḍhāya oḍhābhyām oḍhebhyaḥ
Ablativeoḍhāt oḍhābhyām oḍhebhyaḥ
Genitiveoḍhasya oḍhayoḥ oḍhānām
Locativeoḍhe oḍhayoḥ oḍheṣu

Compound oḍha -

Adverb -oḍham -oḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria