Declension table of ?oḍava

Deva

MasculineSingularDualPlural
Nominativeoḍavaḥ oḍavau oḍavāḥ
Vocativeoḍava oḍavau oḍavāḥ
Accusativeoḍavam oḍavau oḍavān
Instrumentaloḍavena oḍavābhyām oḍavaiḥ oḍavebhiḥ
Dativeoḍavāya oḍavābhyām oḍavebhyaḥ
Ablativeoḍavāt oḍavābhyām oḍavebhyaḥ
Genitiveoḍavasya oḍavayoḥ oḍavānām
Locativeoḍave oḍavayoḥ oḍaveṣu

Compound oḍava -

Adverb -oḍavam -oḍavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria