Declension table of ?nyūnapadatva

Deva

NeuterSingularDualPlural
Nominativenyūnapadatvam nyūnapadatve nyūnapadatvāni
Vocativenyūnapadatva nyūnapadatve nyūnapadatvāni
Accusativenyūnapadatvam nyūnapadatve nyūnapadatvāni
Instrumentalnyūnapadatvena nyūnapadatvābhyām nyūnapadatvaiḥ
Dativenyūnapadatvāya nyūnapadatvābhyām nyūnapadatvebhyaḥ
Ablativenyūnapadatvāt nyūnapadatvābhyām nyūnapadatvebhyaḥ
Genitivenyūnapadatvasya nyūnapadatvayoḥ nyūnapadatvānām
Locativenyūnapadatve nyūnapadatvayoḥ nyūnapadatveṣu

Compound nyūnapadatva -

Adverb -nyūnapadatvam -nyūnapadatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria